Declension table of ?sasvāhākārā

Deva

FeminineSingularDualPlural
Nominativesasvāhākārā sasvāhākāre sasvāhākārāḥ
Vocativesasvāhākāre sasvāhākāre sasvāhākārāḥ
Accusativesasvāhākārām sasvāhākāre sasvāhākārāḥ
Instrumentalsasvāhākārayā sasvāhākārābhyām sasvāhākārābhiḥ
Dativesasvāhākārāyai sasvāhākārābhyām sasvāhākārābhyaḥ
Ablativesasvāhākārāyāḥ sasvāhākārābhyām sasvāhākārābhyaḥ
Genitivesasvāhākārāyāḥ sasvāhākārayoḥ sasvāhākārāṇām
Locativesasvāhākārāyām sasvāhākārayoḥ sasvāhākārāsu

Adverb -sasvāhākāram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria