Declension table of sasvāhākāra

Deva

MasculineSingularDualPlural
Nominativesasvāhākāraḥ sasvāhākārau sasvāhākārāḥ
Vocativesasvāhākāra sasvāhākārau sasvāhākārāḥ
Accusativesasvāhākāram sasvāhākārau sasvāhākārān
Instrumentalsasvāhākāreṇa sasvāhākārābhyām sasvāhākāraiḥ
Dativesasvāhākārāya sasvāhākārābhyām sasvāhākārebhyaḥ
Ablativesasvāhākārāt sasvāhākārābhyām sasvāhākārebhyaḥ
Genitivesasvāhākārasya sasvāhākārayoḥ sasvāhākārāṇām
Locativesasvāhākāre sasvāhākārayoḥ sasvāhākāreṣu

Compound sasvāhākāra -

Adverb -sasvāhākāram -sasvāhākārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria