Declension table of ?sasūta

Deva

NeuterSingularDualPlural
Nominativesasūtam sasūte sasūtāni
Vocativesasūta sasūte sasūtāni
Accusativesasūtam sasūte sasūtāni
Instrumentalsasūtena sasūtābhyām sasūtaiḥ
Dativesasūtāya sasūtābhyām sasūtebhyaḥ
Ablativesasūtāt sasūtābhyām sasūtebhyaḥ
Genitivesasūtasya sasūtayoḥ sasūtānām
Locativesasūte sasūtayoḥ sasūteṣu

Compound sasūta -

Adverb -sasūtam -sasūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria