Declension table of ?sasūta

Deva

MasculineSingularDualPlural
Nominativesasūtaḥ sasūtau sasūtāḥ
Vocativesasūta sasūtau sasūtāḥ
Accusativesasūtam sasūtau sasūtān
Instrumentalsasūtena sasūtābhyām sasūtaiḥ sasūtebhiḥ
Dativesasūtāya sasūtābhyām sasūtebhyaḥ
Ablativesasūtāt sasūtābhyām sasūtebhyaḥ
Genitivesasūtasya sasūtayoḥ sasūtānām
Locativesasūte sasūtayoḥ sasūteṣu

Compound sasūta -

Adverb -sasūtam -sasūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria