Declension table of ?sasutvan

Deva

NeuterSingularDualPlural
Nominativesasutva sasutvnī sasutvanī sasutvāni
Vocativesasutvan sasutva sasutvnī sasutvanī sasutvāni
Accusativesasutva sasutvnī sasutvanī sasutvāni
Instrumentalsasutvanā sasutvabhyām sasutvabhiḥ
Dativesasutvane sasutvabhyām sasutvabhyaḥ
Ablativesasutvanaḥ sasutvabhyām sasutvabhyaḥ
Genitivesasutvanaḥ sasutvanoḥ sasutvanām
Locativesasutvani sasutvanoḥ sasutvasu

Compound sasutva -

Adverb -sasutva -sasutvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria