Declension table of ?sasutā

Deva

FeminineSingularDualPlural
Nominativesasutā sasute sasutāḥ
Vocativesasute sasute sasutāḥ
Accusativesasutām sasute sasutāḥ
Instrumentalsasutayā sasutābhyām sasutābhiḥ
Dativesasutāyai sasutābhyām sasutābhyaḥ
Ablativesasutāyāḥ sasutābhyām sasutābhyaḥ
Genitivesasutāyāḥ sasutayoḥ sasutānām
Locativesasutāyām sasutayoḥ sasutāsu

Adverb -sasutam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria