Declension table of ?sasuparṇa

Deva

NeuterSingularDualPlural
Nominativesasuparṇam sasuparṇe sasuparṇāni
Vocativesasuparṇa sasuparṇe sasuparṇāni
Accusativesasuparṇam sasuparṇe sasuparṇāni
Instrumentalsasuparṇena sasuparṇābhyām sasuparṇaiḥ
Dativesasuparṇāya sasuparṇābhyām sasuparṇebhyaḥ
Ablativesasuparṇāt sasuparṇābhyām sasuparṇebhyaḥ
Genitivesasuparṇasya sasuparṇayoḥ sasuparṇānām
Locativesasuparṇe sasuparṇayoḥ sasuparṇeṣu

Compound sasuparṇa -

Adverb -sasuparṇam -sasuparṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria