Declension table of sasundarīkaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | sasundarīkam | sasundarīke | sasundarīkāṇi |
Vocative | sasundarīka | sasundarīke | sasundarīkāṇi |
Accusative | sasundarīkam | sasundarīke | sasundarīkāṇi |
Instrumental | sasundarīkeṇa | sasundarīkābhyām | sasundarīkaiḥ |
Dative | sasundarīkāya | sasundarīkābhyām | sasundarīkebhyaḥ |
Ablative | sasundarīkāt | sasundarīkābhyām | sasundarīkebhyaḥ |
Genitive | sasundarīkasya | sasundarīkayoḥ | sasundarīkāṇām |
Locative | sasundarīke | sasundarīkayoḥ | sasundarīkeṣu |