Declension table of ?sasundarīka

Deva

NeuterSingularDualPlural
Nominativesasundarīkam sasundarīke sasundarīkāṇi
Vocativesasundarīka sasundarīke sasundarīkāṇi
Accusativesasundarīkam sasundarīke sasundarīkāṇi
Instrumentalsasundarīkeṇa sasundarīkābhyām sasundarīkaiḥ
Dativesasundarīkāya sasundarīkābhyām sasundarīkebhyaḥ
Ablativesasundarīkāt sasundarīkābhyām sasundarīkebhyaḥ
Genitivesasundarīkasya sasundarīkayoḥ sasundarīkāṇām
Locativesasundarīke sasundarīkayoḥ sasundarīkeṣu

Compound sasundarīka -

Adverb -sasundarīkam -sasundarīkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria