Declension table of ?sasuhṛnmitrabāndhavā

Deva

FeminineSingularDualPlural
Nominativesasuhṛnmitrabāndhavā sasuhṛnmitrabāndhave sasuhṛnmitrabāndhavāḥ
Vocativesasuhṛnmitrabāndhave sasuhṛnmitrabāndhave sasuhṛnmitrabāndhavāḥ
Accusativesasuhṛnmitrabāndhavām sasuhṛnmitrabāndhave sasuhṛnmitrabāndhavāḥ
Instrumentalsasuhṛnmitrabāndhavayā sasuhṛnmitrabāndhavābhyām sasuhṛnmitrabāndhavābhiḥ
Dativesasuhṛnmitrabāndhavāyai sasuhṛnmitrabāndhavābhyām sasuhṛnmitrabāndhavābhyaḥ
Ablativesasuhṛnmitrabāndhavāyāḥ sasuhṛnmitrabāndhavābhyām sasuhṛnmitrabāndhavābhyaḥ
Genitivesasuhṛnmitrabāndhavāyāḥ sasuhṛnmitrabāndhavayoḥ sasuhṛnmitrabāndhavānām
Locativesasuhṛnmitrabāndhavāyām sasuhṛnmitrabāndhavayoḥ sasuhṛnmitrabāndhavāsu

Adverb -sasuhṛnmitrabāndhavam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria