Declension table of ?sasuhṛnmitrabāndhava

Deva

NeuterSingularDualPlural
Nominativesasuhṛnmitrabāndhavam sasuhṛnmitrabāndhave sasuhṛnmitrabāndhavāni
Vocativesasuhṛnmitrabāndhava sasuhṛnmitrabāndhave sasuhṛnmitrabāndhavāni
Accusativesasuhṛnmitrabāndhavam sasuhṛnmitrabāndhave sasuhṛnmitrabāndhavāni
Instrumentalsasuhṛnmitrabāndhavena sasuhṛnmitrabāndhavābhyām sasuhṛnmitrabāndhavaiḥ
Dativesasuhṛnmitrabāndhavāya sasuhṛnmitrabāndhavābhyām sasuhṛnmitrabāndhavebhyaḥ
Ablativesasuhṛnmitrabāndhavāt sasuhṛnmitrabāndhavābhyām sasuhṛnmitrabāndhavebhyaḥ
Genitivesasuhṛnmitrabāndhavasya sasuhṛnmitrabāndhavayoḥ sasuhṛnmitrabāndhavānām
Locativesasuhṛnmitrabāndhave sasuhṛnmitrabāndhavayoḥ sasuhṛnmitrabāndhaveṣu

Compound sasuhṛnmitrabāndhava -

Adverb -sasuhṛnmitrabāndhavam -sasuhṛnmitrabāndhavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria