Declension table of ?sasuhṛjjana

Deva

MasculineSingularDualPlural
Nominativesasuhṛjjanaḥ sasuhṛjjanau sasuhṛjjanāḥ
Vocativesasuhṛjjana sasuhṛjjanau sasuhṛjjanāḥ
Accusativesasuhṛjjanam sasuhṛjjanau sasuhṛjjanān
Instrumentalsasuhṛjjanena sasuhṛjjanābhyām sasuhṛjjanaiḥ sasuhṛjjanebhiḥ
Dativesasuhṛjjanāya sasuhṛjjanābhyām sasuhṛjjanebhyaḥ
Ablativesasuhṛjjanāt sasuhṛjjanābhyām sasuhṛjjanebhyaḥ
Genitivesasuhṛjjanasya sasuhṛjjanayoḥ sasuhṛjjanānām
Locativesasuhṛjjane sasuhṛjjanayoḥ sasuhṛjjaneṣu

Compound sasuhṛjjana -

Adverb -sasuhṛjjanam -sasuhṛjjanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria