Declension table of ?sasugandhigātra

Deva

NeuterSingularDualPlural
Nominativesasugandhigātram sasugandhigātre sasugandhigātrāṇi
Vocativesasugandhigātra sasugandhigātre sasugandhigātrāṇi
Accusativesasugandhigātram sasugandhigātre sasugandhigātrāṇi
Instrumentalsasugandhigātreṇa sasugandhigātrābhyām sasugandhigātraiḥ
Dativesasugandhigātrāya sasugandhigātrābhyām sasugandhigātrebhyaḥ
Ablativesasugandhigātrāt sasugandhigātrābhyām sasugandhigātrebhyaḥ
Genitivesasugandhigātrasya sasugandhigātrayoḥ sasugandhigātrāṇām
Locativesasugandhigātre sasugandhigātrayoḥ sasugandhigātreṣu

Compound sasugandhigātra -

Adverb -sasugandhigātram -sasugandhigātrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria