Declension table of ?sasugandha

Deva

NeuterSingularDualPlural
Nominativesasugandham sasugandhe sasugandhāni
Vocativesasugandha sasugandhe sasugandhāni
Accusativesasugandham sasugandhe sasugandhāni
Instrumentalsasugandhena sasugandhābhyām sasugandhaiḥ
Dativesasugandhāya sasugandhābhyām sasugandhebhyaḥ
Ablativesasugandhāt sasugandhābhyām sasugandhebhyaḥ
Genitivesasugandhasya sasugandhayoḥ sasugandhānām
Locativesasugandhe sasugandhayoḥ sasugandheṣu

Compound sasugandha -

Adverb -sasugandham -sasugandhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria