Declension table of ?sasudarśanā

Deva

FeminineSingularDualPlural
Nominativesasudarśanā sasudarśane sasudarśanāḥ
Vocativesasudarśane sasudarśane sasudarśanāḥ
Accusativesasudarśanām sasudarśane sasudarśanāḥ
Instrumentalsasudarśanayā sasudarśanābhyām sasudarśanābhiḥ
Dativesasudarśanāyai sasudarśanābhyām sasudarśanābhyaḥ
Ablativesasudarśanāyāḥ sasudarśanābhyām sasudarśanābhyaḥ
Genitivesasudarśanāyāḥ sasudarśanayoḥ sasudarśanānām
Locativesasudarśanāyām sasudarśanayoḥ sasudarśanāsu

Adverb -sasudarśanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria