Declension table of ?sasudarśana

Deva

NeuterSingularDualPlural
Nominativesasudarśanam sasudarśane sasudarśanāni
Vocativesasudarśana sasudarśane sasudarśanāni
Accusativesasudarśanam sasudarśane sasudarśanāni
Instrumentalsasudarśanena sasudarśanābhyām sasudarśanaiḥ
Dativesasudarśanāya sasudarśanābhyām sasudarśanebhyaḥ
Ablativesasudarśanāt sasudarśanābhyām sasudarśanebhyaḥ
Genitivesasudarśanasya sasudarśanayoḥ sasudarśanānām
Locativesasudarśane sasudarśanayoḥ sasudarśaneṣu

Compound sasudarśana -

Adverb -sasudarśanam -sasudarśanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria