Declension table of sasudarśana

Deva

MasculineSingularDualPlural
Nominativesasudarśanaḥ sasudarśanau sasudarśanāḥ
Vocativesasudarśana sasudarśanau sasudarśanāḥ
Accusativesasudarśanam sasudarśanau sasudarśanān
Instrumentalsasudarśanena sasudarśanābhyām sasudarśanaiḥ
Dativesasudarśanāya sasudarśanābhyām sasudarśanebhyaḥ
Ablativesasudarśanāt sasudarśanābhyām sasudarśanebhyaḥ
Genitivesasudarśanasya sasudarśanayoḥ sasudarśanānām
Locativesasudarśane sasudarśanayoḥ sasudarśaneṣu

Compound sasudarśana -

Adverb -sasudarśanam -sasudarśanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria