Declension table of ?sasudarśana

Deva

MasculineSingularDualPlural
Nominativesasudarśanaḥ sasudarśanau sasudarśanāḥ
Vocativesasudarśana sasudarśanau sasudarśanāḥ
Accusativesasudarśanam sasudarśanau sasudarśanān
Instrumentalsasudarśanena sasudarśanābhyām sasudarśanaiḥ sasudarśanebhiḥ
Dativesasudarśanāya sasudarśanābhyām sasudarśanebhyaḥ
Ablativesasudarśanāt sasudarśanābhyām sasudarśanebhyaḥ
Genitivesasudarśanasya sasudarśanayoḥ sasudarśanānām
Locativesasudarśane sasudarśanayoḥ sasudarśaneṣu

Compound sasudarśana -

Adverb -sasudarśanam -sasudarśanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria