Declension table of ?sasubrahmaṇyā

Deva

FeminineSingularDualPlural
Nominativesasubrahmaṇyā sasubrahmaṇye sasubrahmaṇyāḥ
Vocativesasubrahmaṇye sasubrahmaṇye sasubrahmaṇyāḥ
Accusativesasubrahmaṇyām sasubrahmaṇye sasubrahmaṇyāḥ
Instrumentalsasubrahmaṇyayā sasubrahmaṇyābhyām sasubrahmaṇyābhiḥ
Dativesasubrahmaṇyāyai sasubrahmaṇyābhyām sasubrahmaṇyābhyaḥ
Ablativesasubrahmaṇyāyāḥ sasubrahmaṇyābhyām sasubrahmaṇyābhyaḥ
Genitivesasubrahmaṇyāyāḥ sasubrahmaṇyayoḥ sasubrahmaṇyānām
Locativesasubrahmaṇyāyām sasubrahmaṇyayoḥ sasubrahmaṇyāsu

Adverb -sasubrahmaṇyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria