Declension table of ?sasubrahmaṇya

Deva

MasculineSingularDualPlural
Nominativesasubrahmaṇyaḥ sasubrahmaṇyau sasubrahmaṇyāḥ
Vocativesasubrahmaṇya sasubrahmaṇyau sasubrahmaṇyāḥ
Accusativesasubrahmaṇyam sasubrahmaṇyau sasubrahmaṇyān
Instrumentalsasubrahmaṇyena sasubrahmaṇyābhyām sasubrahmaṇyaiḥ sasubrahmaṇyebhiḥ
Dativesasubrahmaṇyāya sasubrahmaṇyābhyām sasubrahmaṇyebhyaḥ
Ablativesasubrahmaṇyāt sasubrahmaṇyābhyām sasubrahmaṇyebhyaḥ
Genitivesasubrahmaṇyasya sasubrahmaṇyayoḥ sasubrahmaṇyānām
Locativesasubrahmaṇye sasubrahmaṇyayoḥ sasubrahmaṇyeṣu

Compound sasubrahmaṇya -

Adverb -sasubrahmaṇyam -sasubrahmaṇyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria