Declension table of ?sastutaśastra

Deva

NeuterSingularDualPlural
Nominativesastutaśastram sastutaśastre sastutaśastrāṇi
Vocativesastutaśastra sastutaśastre sastutaśastrāṇi
Accusativesastutaśastram sastutaśastre sastutaśastrāṇi
Instrumentalsastutaśastreṇa sastutaśastrābhyām sastutaśastraiḥ
Dativesastutaśastrāya sastutaśastrābhyām sastutaśastrebhyaḥ
Ablativesastutaśastrāt sastutaśastrābhyām sastutaśastrebhyaḥ
Genitivesastutaśastrasya sastutaśastrayoḥ sastutaśastrāṇām
Locativesastutaśastre sastutaśastrayoḥ sastutaśastreṣu

Compound sastutaśastra -

Adverb -sastutaśastram -sastutaśastrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria