Declension table of sasthūṇacchinnāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | sasthūṇacchinnā | sasthūṇacchinne | sasthūṇacchinnāḥ |
Vocative | sasthūṇacchinne | sasthūṇacchinne | sasthūṇacchinnāḥ |
Accusative | sasthūṇacchinnām | sasthūṇacchinne | sasthūṇacchinnāḥ |
Instrumental | sasthūṇacchinnayā | sasthūṇacchinnābhyām | sasthūṇacchinnābhiḥ |
Dative | sasthūṇacchinnāyai | sasthūṇacchinnābhyām | sasthūṇacchinnābhyaḥ |
Ablative | sasthūṇacchinnāyāḥ | sasthūṇacchinnābhyām | sasthūṇacchinnābhyaḥ |
Genitive | sasthūṇacchinnāyāḥ | sasthūṇacchinnayoḥ | sasthūṇacchinnānām |
Locative | sasthūṇacchinnāyām | sasthūṇacchinnayoḥ | sasthūṇacchinnāsu |