Declension table of ?sasthūṇacchinnā

Deva

FeminineSingularDualPlural
Nominativesasthūṇacchinnā sasthūṇacchinne sasthūṇacchinnāḥ
Vocativesasthūṇacchinne sasthūṇacchinne sasthūṇacchinnāḥ
Accusativesasthūṇacchinnām sasthūṇacchinne sasthūṇacchinnāḥ
Instrumentalsasthūṇacchinnayā sasthūṇacchinnābhyām sasthūṇacchinnābhiḥ
Dativesasthūṇacchinnāyai sasthūṇacchinnābhyām sasthūṇacchinnābhyaḥ
Ablativesasthūṇacchinnāyāḥ sasthūṇacchinnābhyām sasthūṇacchinnābhyaḥ
Genitivesasthūṇacchinnāyāḥ sasthūṇacchinnayoḥ sasthūṇacchinnānām
Locativesasthūṇacchinnāyām sasthūṇacchinnayoḥ sasthūṇacchinnāsu

Adverb -sasthūṇacchinnam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria