Declension table of ?sasthūṇacchinna

Deva

NeuterSingularDualPlural
Nominativesasthūṇacchinnam sasthūṇacchinne sasthūṇacchinnāni
Vocativesasthūṇacchinna sasthūṇacchinne sasthūṇacchinnāni
Accusativesasthūṇacchinnam sasthūṇacchinne sasthūṇacchinnāni
Instrumentalsasthūṇacchinnena sasthūṇacchinnābhyām sasthūṇacchinnaiḥ
Dativesasthūṇacchinnāya sasthūṇacchinnābhyām sasthūṇacchinnebhyaḥ
Ablativesasthūṇacchinnāt sasthūṇacchinnābhyām sasthūṇacchinnebhyaḥ
Genitivesasthūṇacchinnasya sasthūṇacchinnayoḥ sasthūṇacchinnānām
Locativesasthūṇacchinne sasthūṇacchinnayoḥ sasthūṇacchinneṣu

Compound sasthūṇacchinna -

Adverb -sasthūṇacchinnam -sasthūṇacchinnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria