Declension table of sasthūṇacchinnaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | sasthūṇacchinnaḥ | sasthūṇacchinnau | sasthūṇacchinnāḥ |
Vocative | sasthūṇacchinna | sasthūṇacchinnau | sasthūṇacchinnāḥ |
Accusative | sasthūṇacchinnam | sasthūṇacchinnau | sasthūṇacchinnān |
Instrumental | sasthūṇacchinnena | sasthūṇacchinnābhyām | sasthūṇacchinnaiḥ |
Dative | sasthūṇacchinnāya | sasthūṇacchinnābhyām | sasthūṇacchinnebhyaḥ |
Ablative | sasthūṇacchinnāt | sasthūṇacchinnābhyām | sasthūṇacchinnebhyaḥ |
Genitive | sasthūṇacchinnasya | sasthūṇacchinnayoḥ | sasthūṇacchinnānām |
Locative | sasthūṇacchinne | sasthūṇacchinnayoḥ | sasthūṇacchinneṣu |