Declension table of ?sasthūṇa

Deva

NeuterSingularDualPlural
Nominativesasthūṇam sasthūṇe sasthūṇāni
Vocativesasthūṇa sasthūṇe sasthūṇāni
Accusativesasthūṇam sasthūṇe sasthūṇāni
Instrumentalsasthūṇena sasthūṇābhyām sasthūṇaiḥ
Dativesasthūṇāya sasthūṇābhyām sasthūṇebhyaḥ
Ablativesasthūṇāt sasthūṇābhyām sasthūṇebhyaḥ
Genitivesasthūṇasya sasthūṇayoḥ sasthūṇānām
Locativesasthūṇe sasthūṇayoḥ sasthūṇeṣu

Compound sasthūṇa -

Adverb -sasthūṇam -sasthūṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria