Declension table of ?sasthāvanā

Deva

FeminineSingularDualPlural
Nominativesasthāvanā sasthāvane sasthāvanāḥ
Vocativesasthāvane sasthāvane sasthāvanāḥ
Accusativesasthāvanām sasthāvane sasthāvanāḥ
Instrumentalsasthāvanayā sasthāvanābhyām sasthāvanābhiḥ
Dativesasthāvanāyai sasthāvanābhyām sasthāvanābhyaḥ
Ablativesasthāvanāyāḥ sasthāvanābhyām sasthāvanābhyaḥ
Genitivesasthāvanāyāḥ sasthāvanayoḥ sasthāvanānām
Locativesasthāvanāyām sasthāvanayoḥ sasthāvanāsu

Adverb -sasthāvanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria