Declension table of sasthāvanDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | sasthāva | sasthāvnī sasthāvanī | sasthāvāni |
Vocative | sasthāvan sasthāva | sasthāvnī sasthāvanī | sasthāvāni |
Accusative | sasthāva | sasthāvnī sasthāvanī | sasthāvāni |
Instrumental | sasthāvnā | sasthāvabhyām | sasthāvabhiḥ |
Dative | sasthāvne | sasthāvabhyām | sasthāvabhyaḥ |
Ablative | sasthāvnaḥ | sasthāvabhyām | sasthāvabhyaḥ |
Genitive | sasthāvnaḥ | sasthāvnoḥ | sasthāvnām |
Locative | sasthāvni sasthāvani | sasthāvnoḥ | sasthāvasu |