Declension table of ?sasthāvan

Deva

MasculineSingularDualPlural
Nominativesasthāvā sasthāvānau sasthāvānaḥ
Vocativesasthāvan sasthāvānau sasthāvānaḥ
Accusativesasthāvānam sasthāvānau sasthāvnaḥ
Instrumentalsasthāvnā sasthāvabhyām sasthāvabhiḥ
Dativesasthāvne sasthāvabhyām sasthāvabhyaḥ
Ablativesasthāvnaḥ sasthāvabhyām sasthāvabhyaḥ
Genitivesasthāvnaḥ sasthāvnoḥ sasthāvnām
Locativesasthāvni sasthāvani sasthāvnoḥ sasthāvasu

Compound sasthāva -

Adverb -sasthāvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria