Declension table of ?sasthāsnucārin

Deva

NeuterSingularDualPlural
Nominativesasthāsnucāri sasthāsnucāriṇī sasthāsnucārīṇi
Vocativesasthāsnucārin sasthāsnucāri sasthāsnucāriṇī sasthāsnucārīṇi
Accusativesasthāsnucāri sasthāsnucāriṇī sasthāsnucārīṇi
Instrumentalsasthāsnucāriṇā sasthāsnucāribhyām sasthāsnucāribhiḥ
Dativesasthāsnucāriṇe sasthāsnucāribhyām sasthāsnucāribhyaḥ
Ablativesasthāsnucāriṇaḥ sasthāsnucāribhyām sasthāsnucāribhyaḥ
Genitivesasthāsnucāriṇaḥ sasthāsnucāriṇoḥ sasthāsnucāriṇām
Locativesasthāsnucāriṇi sasthāsnucāriṇoḥ sasthāsnucāriṣu

Compound sasthāsnucāri -

Adverb -sasthāsnucāri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria