Declension table of ?sasthāsnucārin

Deva

MasculineSingularDualPlural
Nominativesasthāsnucārī sasthāsnucāriṇau sasthāsnucāriṇaḥ
Vocativesasthāsnucārin sasthāsnucāriṇau sasthāsnucāriṇaḥ
Accusativesasthāsnucāriṇam sasthāsnucāriṇau sasthāsnucāriṇaḥ
Instrumentalsasthāsnucāriṇā sasthāsnucāribhyām sasthāsnucāribhiḥ
Dativesasthāsnucāriṇe sasthāsnucāribhyām sasthāsnucāribhyaḥ
Ablativesasthāsnucāriṇaḥ sasthāsnucāribhyām sasthāsnucāribhyaḥ
Genitivesasthāsnucāriṇaḥ sasthāsnucāriṇoḥ sasthāsnucāriṇām
Locativesasthāsnucāriṇi sasthāsnucāriṇoḥ sasthāsnucāriṣu

Compound sasthāsnucāri -

Adverb -sasthāsnucāri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria