Declension table of ?sasthāsnucāriṇī

Deva

FeminineSingularDualPlural
Nominativesasthāsnucāriṇī sasthāsnucāriṇyau sasthāsnucāriṇyaḥ
Vocativesasthāsnucāriṇi sasthāsnucāriṇyau sasthāsnucāriṇyaḥ
Accusativesasthāsnucāriṇīm sasthāsnucāriṇyau sasthāsnucāriṇīḥ
Instrumentalsasthāsnucāriṇyā sasthāsnucāriṇībhyām sasthāsnucāriṇībhiḥ
Dativesasthāsnucāriṇyai sasthāsnucāriṇībhyām sasthāsnucāriṇībhyaḥ
Ablativesasthāsnucāriṇyāḥ sasthāsnucāriṇībhyām sasthāsnucāriṇībhyaḥ
Genitivesasthāsnucāriṇyāḥ sasthāsnucāriṇyoḥ sasthāsnucāriṇīnām
Locativesasthāsnucāriṇyām sasthāsnucāriṇyoḥ sasthāsnucāriṇīṣu

Compound sasthāsnucāriṇi - sasthāsnucāriṇī -

Adverb -sasthāsnucāriṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria