Declension table of ?sasthāna

Deva

MasculineSingularDualPlural
Nominativesasthānaḥ sasthānau sasthānāḥ
Vocativesasthāna sasthānau sasthānāḥ
Accusativesasthānam sasthānau sasthānān
Instrumentalsasthānena sasthānābhyām sasthānaiḥ sasthānebhiḥ
Dativesasthānāya sasthānābhyām sasthānebhyaḥ
Ablativesasthānāt sasthānābhyām sasthānebhyaḥ
Genitivesasthānasya sasthānayoḥ sasthānānām
Locativesasthāne sasthānayoḥ sasthāneṣu

Compound sasthāna -

Adverb -sasthānam -sasthānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria