Declension table of ?sasthāṇujaṅgamā

Deva

FeminineSingularDualPlural
Nominativesasthāṇujaṅgamā sasthāṇujaṅgame sasthāṇujaṅgamāḥ
Vocativesasthāṇujaṅgame sasthāṇujaṅgame sasthāṇujaṅgamāḥ
Accusativesasthāṇujaṅgamām sasthāṇujaṅgame sasthāṇujaṅgamāḥ
Instrumentalsasthāṇujaṅgamayā sasthāṇujaṅgamābhyām sasthāṇujaṅgamābhiḥ
Dativesasthāṇujaṅgamāyai sasthāṇujaṅgamābhyām sasthāṇujaṅgamābhyaḥ
Ablativesasthāṇujaṅgamāyāḥ sasthāṇujaṅgamābhyām sasthāṇujaṅgamābhyaḥ
Genitivesasthāṇujaṅgamāyāḥ sasthāṇujaṅgamayoḥ sasthāṇujaṅgamānām
Locativesasthāṇujaṅgamāyām sasthāṇujaṅgamayoḥ sasthāṇujaṅgamāsu

Adverb -sasthāṇujaṅgamam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria