Declension table of ?sasthāṇujaṅgama

Deva

NeuterSingularDualPlural
Nominativesasthāṇujaṅgamam sasthāṇujaṅgame sasthāṇujaṅgamāni
Vocativesasthāṇujaṅgama sasthāṇujaṅgame sasthāṇujaṅgamāni
Accusativesasthāṇujaṅgamam sasthāṇujaṅgame sasthāṇujaṅgamāni
Instrumentalsasthāṇujaṅgamena sasthāṇujaṅgamābhyām sasthāṇujaṅgamaiḥ
Dativesasthāṇujaṅgamāya sasthāṇujaṅgamābhyām sasthāṇujaṅgamebhyaḥ
Ablativesasthāṇujaṅgamāt sasthāṇujaṅgamābhyām sasthāṇujaṅgamebhyaḥ
Genitivesasthāṇujaṅgamasya sasthāṇujaṅgamayoḥ sasthāṇujaṅgamānām
Locativesasthāṇujaṅgame sasthāṇujaṅgamayoḥ sasthāṇujaṅgameṣu

Compound sasthāṇujaṅgama -

Adverb -sasthāṇujaṅgamam -sasthāṇujaṅgamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria