Declension table of sasthāṇujaṅgamaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | sasthāṇujaṅgamam | sasthāṇujaṅgame | sasthāṇujaṅgamāni |
Vocative | sasthāṇujaṅgama | sasthāṇujaṅgame | sasthāṇujaṅgamāni |
Accusative | sasthāṇujaṅgamam | sasthāṇujaṅgame | sasthāṇujaṅgamāni |
Instrumental | sasthāṇujaṅgamena | sasthāṇujaṅgamābhyām | sasthāṇujaṅgamaiḥ |
Dative | sasthāṇujaṅgamāya | sasthāṇujaṅgamābhyām | sasthāṇujaṅgamebhyaḥ |
Ablative | sasthāṇujaṅgamāt | sasthāṇujaṅgamābhyām | sasthāṇujaṅgamebhyaḥ |
Genitive | sasthāṇujaṅgamasya | sasthāṇujaṅgamayoḥ | sasthāṇujaṅgamānām |
Locative | sasthāṇujaṅgame | sasthāṇujaṅgamayoḥ | sasthāṇujaṅgameṣu |