Declension table of ?sasthāṇujaṅgama

Deva

MasculineSingularDualPlural
Nominativesasthāṇujaṅgamaḥ sasthāṇujaṅgamau sasthāṇujaṅgamāḥ
Vocativesasthāṇujaṅgama sasthāṇujaṅgamau sasthāṇujaṅgamāḥ
Accusativesasthāṇujaṅgamam sasthāṇujaṅgamau sasthāṇujaṅgamān
Instrumentalsasthāṇujaṅgamena sasthāṇujaṅgamābhyām sasthāṇujaṅgamaiḥ sasthāṇujaṅgamebhiḥ
Dativesasthāṇujaṅgamāya sasthāṇujaṅgamābhyām sasthāṇujaṅgamebhyaḥ
Ablativesasthāṇujaṅgamāt sasthāṇujaṅgamābhyām sasthāṇujaṅgamebhyaḥ
Genitivesasthāṇujaṅgamasya sasthāṇujaṅgamayoḥ sasthāṇujaṅgamānām
Locativesasthāṇujaṅgame sasthāṇujaṅgamayoḥ sasthāṇujaṅgameṣu

Compound sasthāṇujaṅgama -

Adverb -sasthāṇujaṅgamam -sasthāṇujaṅgamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria