Declension table of sasthaṇḍilakaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | sasthaṇḍilakaḥ | sasthaṇḍilakau | sasthaṇḍilakāḥ |
Vocative | sasthaṇḍilaka | sasthaṇḍilakau | sasthaṇḍilakāḥ |
Accusative | sasthaṇḍilakam | sasthaṇḍilakau | sasthaṇḍilakān |
Instrumental | sasthaṇḍilakena | sasthaṇḍilakābhyām | sasthaṇḍilakaiḥ |
Dative | sasthaṇḍilakāya | sasthaṇḍilakābhyām | sasthaṇḍilakebhyaḥ |
Ablative | sasthaṇḍilakāt | sasthaṇḍilakābhyām | sasthaṇḍilakebhyaḥ |
Genitive | sasthaṇḍilakasya | sasthaṇḍilakayoḥ | sasthaṇḍilakānām |
Locative | sasthaṇḍilake | sasthaṇḍilakayoḥ | sasthaṇḍilakeṣu |