Declension table of ?sasthaṇḍilaka

Deva

MasculineSingularDualPlural
Nominativesasthaṇḍilakaḥ sasthaṇḍilakau sasthaṇḍilakāḥ
Vocativesasthaṇḍilaka sasthaṇḍilakau sasthaṇḍilakāḥ
Accusativesasthaṇḍilakam sasthaṇḍilakau sasthaṇḍilakān
Instrumentalsasthaṇḍilakena sasthaṇḍilakābhyām sasthaṇḍilakaiḥ sasthaṇḍilakebhiḥ
Dativesasthaṇḍilakāya sasthaṇḍilakābhyām sasthaṇḍilakebhyaḥ
Ablativesasthaṇḍilakāt sasthaṇḍilakābhyām sasthaṇḍilakebhyaḥ
Genitivesasthaṇḍilakasya sasthaṇḍilakayoḥ sasthaṇḍilakānām
Locativesasthaṇḍilake sasthaṇḍilakayoḥ sasthaṇḍilakeṣu

Compound sasthaṇḍilaka -

Adverb -sasthaṇḍilakam -sasthaṇḍilakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria