Declension table of ?sasrīvṛkṣā

Deva

FeminineSingularDualPlural
Nominativesasrīvṛkṣā sasrīvṛkṣe sasrīvṛkṣāḥ
Vocativesasrīvṛkṣe sasrīvṛkṣe sasrīvṛkṣāḥ
Accusativesasrīvṛkṣām sasrīvṛkṣe sasrīvṛkṣāḥ
Instrumentalsasrīvṛkṣayā sasrīvṛkṣābhyām sasrīvṛkṣābhiḥ
Dativesasrīvṛkṣāyai sasrīvṛkṣābhyām sasrīvṛkṣābhyaḥ
Ablativesasrīvṛkṣāyāḥ sasrīvṛkṣābhyām sasrīvṛkṣābhyaḥ
Genitivesasrīvṛkṣāyāḥ sasrīvṛkṣayoḥ sasrīvṛkṣāṇām
Locativesasrīvṛkṣāyām sasrīvṛkṣayoḥ sasrīvṛkṣāsu

Adverb -sasrīvṛkṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria