Declension table of ?sasrīvṛkṣa

Deva

NeuterSingularDualPlural
Nominativesasrīvṛkṣam sasrīvṛkṣe sasrīvṛkṣāṇi
Vocativesasrīvṛkṣa sasrīvṛkṣe sasrīvṛkṣāṇi
Accusativesasrīvṛkṣam sasrīvṛkṣe sasrīvṛkṣāṇi
Instrumentalsasrīvṛkṣeṇa sasrīvṛkṣābhyām sasrīvṛkṣaiḥ
Dativesasrīvṛkṣāya sasrīvṛkṣābhyām sasrīvṛkṣebhyaḥ
Ablativesasrīvṛkṣāt sasrīvṛkṣābhyām sasrīvṛkṣebhyaḥ
Genitivesasrīvṛkṣasya sasrīvṛkṣayoḥ sasrīvṛkṣāṇām
Locativesasrīvṛkṣe sasrīvṛkṣayoḥ sasrīvṛkṣeṣu

Compound sasrīvṛkṣa -

Adverb -sasrīvṛkṣam -sasrīvṛkṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria