Declension table of ?sasrīvṛkṣa

Deva

MasculineSingularDualPlural
Nominativesasrīvṛkṣaḥ sasrīvṛkṣau sasrīvṛkṣāḥ
Vocativesasrīvṛkṣa sasrīvṛkṣau sasrīvṛkṣāḥ
Accusativesasrīvṛkṣam sasrīvṛkṣau sasrīvṛkṣān
Instrumentalsasrīvṛkṣeṇa sasrīvṛkṣābhyām sasrīvṛkṣaiḥ sasrīvṛkṣebhiḥ
Dativesasrīvṛkṣāya sasrīvṛkṣābhyām sasrīvṛkṣebhyaḥ
Ablativesasrīvṛkṣāt sasrīvṛkṣābhyām sasrīvṛkṣebhyaḥ
Genitivesasrīvṛkṣasya sasrīvṛkṣayoḥ sasrīvṛkṣāṇām
Locativesasrīvṛkṣe sasrīvṛkṣayoḥ sasrīvṛkṣeṣu

Compound sasrīvṛkṣa -

Adverb -sasrīvṛkṣam -sasrīvṛkṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria