Declension table of sasrīvṛkṣaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | sasrīvṛkṣaḥ | sasrīvṛkṣau | sasrīvṛkṣāḥ |
Vocative | sasrīvṛkṣa | sasrīvṛkṣau | sasrīvṛkṣāḥ |
Accusative | sasrīvṛkṣam | sasrīvṛkṣau | sasrīvṛkṣān |
Instrumental | sasrīvṛkṣeṇa | sasrīvṛkṣābhyām | sasrīvṛkṣaiḥ |
Dative | sasrīvṛkṣāya | sasrīvṛkṣābhyām | sasrīvṛkṣebhyaḥ |
Ablative | sasrīvṛkṣāt | sasrīvṛkṣābhyām | sasrīvṛkṣebhyaḥ |
Genitive | sasrīvṛkṣasya | sasrīvṛkṣayoḥ | sasrīvṛkṣāṇām |
Locative | sasrīvṛkṣe | sasrīvṛkṣayoḥ | sasrīvṛkṣeṣu |