Declension table of ?saspiñjara

Deva

NeuterSingularDualPlural
Nominativesaspiñjaram saspiñjare saspiñjarāṇi
Vocativesaspiñjara saspiñjare saspiñjarāṇi
Accusativesaspiñjaram saspiñjare saspiñjarāṇi
Instrumentalsaspiñjareṇa saspiñjarābhyām saspiñjaraiḥ
Dativesaspiñjarāya saspiñjarābhyām saspiñjarebhyaḥ
Ablativesaspiñjarāt saspiñjarābhyām saspiñjarebhyaḥ
Genitivesaspiñjarasya saspiñjarayoḥ saspiñjarāṇām
Locativesaspiñjare saspiñjarayoḥ saspiñjareṣu

Compound saspiñjara -

Adverb -saspiñjaram -saspiñjarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria