Declension table of sasomapīthaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | sasomapīthaḥ | sasomapīthau | sasomapīthāḥ |
Vocative | sasomapītha | sasomapīthau | sasomapīthāḥ |
Accusative | sasomapītham | sasomapīthau | sasomapīthān |
Instrumental | sasomapīthena | sasomapīthābhyām | sasomapīthaiḥ |
Dative | sasomapīthāya | sasomapīthābhyām | sasomapīthebhyaḥ |
Ablative | sasomapīthāt | sasomapīthābhyām | sasomapīthebhyaḥ |
Genitive | sasomapīthasya | sasomapīthayoḥ | sasomapīthānām |
Locative | sasomapīthe | sasomapīthayoḥ | sasomapītheṣu |