Declension table of sasnitama

Deva

MasculineSingularDualPlural
Nominativesasnitamaḥ sasnitamau sasnitamāḥ
Vocativesasnitama sasnitamau sasnitamāḥ
Accusativesasnitamam sasnitamau sasnitamān
Instrumentalsasnitamena sasnitamābhyām sasnitamaiḥ
Dativesasnitamāya sasnitamābhyām sasnitamebhyaḥ
Ablativesasnitamāt sasnitamābhyām sasnitamebhyaḥ
Genitivesasnitamasya sasnitamayoḥ sasnitamānām
Locativesasnitame sasnitamayoḥ sasnitameṣu

Compound sasnitama -

Adverb -sasnitamam -sasnitamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria