Declension table of ?sasnehabahumāna

Deva

NeuterSingularDualPlural
Nominativesasnehabahumānam sasnehabahumāne sasnehabahumānāni
Vocativesasnehabahumāna sasnehabahumāne sasnehabahumānāni
Accusativesasnehabahumānam sasnehabahumāne sasnehabahumānāni
Instrumentalsasnehabahumānena sasnehabahumānābhyām sasnehabahumānaiḥ
Dativesasnehabahumānāya sasnehabahumānābhyām sasnehabahumānebhyaḥ
Ablativesasnehabahumānāt sasnehabahumānābhyām sasnehabahumānebhyaḥ
Genitivesasnehabahumānasya sasnehabahumānayoḥ sasnehabahumānānām
Locativesasnehabahumāne sasnehabahumānayoḥ sasnehabahumāneṣu

Compound sasnehabahumāna -

Adverb -sasnehabahumānam -sasnehabahumānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria