Declension table of ?sasitotpalamālinī

Deva

FeminineSingularDualPlural
Nominativesasitotpalamālinī sasitotpalamālinyau sasitotpalamālinyaḥ
Vocativesasitotpalamālini sasitotpalamālinyau sasitotpalamālinyaḥ
Accusativesasitotpalamālinīm sasitotpalamālinyau sasitotpalamālinīḥ
Instrumentalsasitotpalamālinyā sasitotpalamālinībhyām sasitotpalamālinībhiḥ
Dativesasitotpalamālinyai sasitotpalamālinībhyām sasitotpalamālinībhyaḥ
Ablativesasitotpalamālinyāḥ sasitotpalamālinībhyām sasitotpalamālinībhyaḥ
Genitivesasitotpalamālinyāḥ sasitotpalamālinyoḥ sasitotpalamālinīnām
Locativesasitotpalamālinyām sasitotpalamālinyoḥ sasitotpalamālinīṣu

Compound sasitotpalamālini - sasitotpalamālinī -

Adverb -sasitotpalamālini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria