Declension table of ?sasitotpalamālin

Deva

MasculineSingularDualPlural
Nominativesasitotpalamālī sasitotpalamālinau sasitotpalamālinaḥ
Vocativesasitotpalamālin sasitotpalamālinau sasitotpalamālinaḥ
Accusativesasitotpalamālinam sasitotpalamālinau sasitotpalamālinaḥ
Instrumentalsasitotpalamālinā sasitotpalamālibhyām sasitotpalamālibhiḥ
Dativesasitotpalamāline sasitotpalamālibhyām sasitotpalamālibhyaḥ
Ablativesasitotpalamālinaḥ sasitotpalamālibhyām sasitotpalamālibhyaḥ
Genitivesasitotpalamālinaḥ sasitotpalamālinoḥ sasitotpalamālinām
Locativesasitotpalamālini sasitotpalamālinoḥ sasitotpalamāliṣu

Compound sasitotpalamāli -

Adverb -sasitotpalamāli

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria