Declension table of ?sasita

Deva

NeuterSingularDualPlural
Nominativesasitam sasite sasitāni
Vocativesasita sasite sasitāni
Accusativesasitam sasite sasitāni
Instrumentalsasitena sasitābhyām sasitaiḥ
Dativesasitāya sasitābhyām sasitebhyaḥ
Ablativesasitāt sasitābhyām sasitebhyaḥ
Genitivesasitasya sasitayoḥ sasitānām
Locativesasite sasitayoḥ sasiteṣu

Compound sasita -

Adverb -sasitam -sasitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria