Declension table of ?sasita

Deva

MasculineSingularDualPlural
Nominativesasitaḥ sasitau sasitāḥ
Vocativesasita sasitau sasitāḥ
Accusativesasitam sasitau sasitān
Instrumentalsasitena sasitābhyām sasitaiḥ sasitebhiḥ
Dativesasitāya sasitābhyām sasitebhyaḥ
Ablativesasitāt sasitābhyām sasitebhyaḥ
Genitivesasitasya sasitayoḥ sasitānām
Locativesasite sasitayoḥ sasiteṣu

Compound sasita -

Adverb -sasitam -sasitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria