Declension table of ?sasīmaka

Deva

NeuterSingularDualPlural
Nominativesasīmakam sasīmake sasīmakāni
Vocativesasīmaka sasīmake sasīmakāni
Accusativesasīmakam sasīmake sasīmakāni
Instrumentalsasīmakena sasīmakābhyām sasīmakaiḥ
Dativesasīmakāya sasīmakābhyām sasīmakebhyaḥ
Ablativesasīmakāt sasīmakābhyām sasīmakebhyaḥ
Genitivesasīmakasya sasīmakayoḥ sasīmakānām
Locativesasīmake sasīmakayoḥ sasīmakeṣu

Compound sasīmaka -

Adverb -sasīmakam -sasīmakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria