Declension table of ?sasīmaka

Deva

MasculineSingularDualPlural
Nominativesasīmakaḥ sasīmakau sasīmakāḥ
Vocativesasīmaka sasīmakau sasīmakāḥ
Accusativesasīmakam sasīmakau sasīmakān
Instrumentalsasīmakena sasīmakābhyām sasīmakaiḥ
Dativesasīmakāya sasīmakābhyām sasīmakebhyaḥ
Ablativesasīmakāt sasīmakābhyām sasīmakebhyaḥ
Genitivesasīmakasya sasīmakayoḥ sasīmakānām
Locativesasīmake sasīmakayoḥ sasīmakeṣu

Compound sasīmaka -

Adverb -sasīmakam -sasīmakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria