Declension table of ?sasaptaka

Deva

NeuterSingularDualPlural
Nominativesasaptakam sasaptake sasaptakāni
Vocativesasaptaka sasaptake sasaptakāni
Accusativesasaptakam sasaptake sasaptakāni
Instrumentalsasaptakena sasaptakābhyām sasaptakaiḥ
Dativesasaptakāya sasaptakābhyām sasaptakebhyaḥ
Ablativesasaptakāt sasaptakābhyām sasaptakebhyaḥ
Genitivesasaptakasya sasaptakayoḥ sasaptakānām
Locativesasaptake sasaptakayoḥ sasaptakeṣu

Compound sasaptaka -

Adverb -sasaptakam -sasaptakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria