Declension table of ?sasaptaka

Deva

MasculineSingularDualPlural
Nominativesasaptakaḥ sasaptakau sasaptakāḥ
Vocativesasaptaka sasaptakau sasaptakāḥ
Accusativesasaptakam sasaptakau sasaptakān
Instrumentalsasaptakena sasaptakābhyām sasaptakaiḥ sasaptakebhiḥ
Dativesasaptakāya sasaptakābhyām sasaptakebhyaḥ
Ablativesasaptakāt sasaptakābhyām sasaptakebhyaḥ
Genitivesasaptakasya sasaptakayoḥ sasaptakānām
Locativesasaptake sasaptakayoḥ sasaptakeṣu

Compound sasaptaka -

Adverb -sasaptakam -sasaptakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria