Declension table of ?sasaptadvīpā

Deva

FeminineSingularDualPlural
Nominativesasaptadvīpā sasaptadvīpe sasaptadvīpāḥ
Vocativesasaptadvīpe sasaptadvīpe sasaptadvīpāḥ
Accusativesasaptadvīpām sasaptadvīpe sasaptadvīpāḥ
Instrumentalsasaptadvīpayā sasaptadvīpābhyām sasaptadvīpābhiḥ
Dativesasaptadvīpāyai sasaptadvīpābhyām sasaptadvīpābhyaḥ
Ablativesasaptadvīpāyāḥ sasaptadvīpābhyām sasaptadvīpābhyaḥ
Genitivesasaptadvīpāyāḥ sasaptadvīpayoḥ sasaptadvīpānām
Locativesasaptadvīpāyām sasaptadvīpayoḥ sasaptadvīpāsu

Adverb -sasaptadvīpam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria